SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ८६) अ. ३. सू. २] काव्यानुशासनम् नैरन्तर्ये-इति । एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोनिरन्तरत्वे दोषो न तु रसान्तरान्तस्तियोः । यथा नागानन्दे शान्तरसस्य'अहो गीतमहो वादितम् । ॥ १९० ॥ नागा. अं. १. पृ. १०] ५ इत्यद्भुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवती प्रति शृङ्गारो निबद्धः । __न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तव्यवधानाद्विरोधो निवर्तते । यथा भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥१९१॥ सशोणितैः कव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥१९२ ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानाललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ।। १९३ ॥ १५ अत्र बीभत्सशङ्गारयोरन्तरा वीररसनिवेशान विरोधः। वीराः स्वदेहानित्यादिना उत्साहायवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयाशान्तरसस्येति । रागस्यास्पदमित्यवैमि न हि मे ध्वसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ । इत्य निन्धमपीदमिन्द्रियवश प्रीत्यै भवेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रषमाणस्य मे ॥ १८६ ॥ [नागा. अं. १. लो. ५. ] इत्यादिनोपक्षेपात् प्रमृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्त प्रतिपादितस्य । २५ 1. I. L. P. °माना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy