SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६२ १५ २५ काव्यानुशासमम् [ ८६) अ. ३. सू. २ अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाथानयनव्याजेनोपभोगार्थं वनगमनं चेन्न दोषः । M 1 अबाध्यत्वे - - इति । अबाध्यत्वमशक्याभिभवत्वम् । तदभावे न केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा - ' काकार्यं शशलक्ष्मण:' इत्यादि । अत्र वितकौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृतिचिन्तने परस्परबाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमास्वादस्थानम् । सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १८८ ॥ [ सुभाषितावली. श्लो. ३२६६ ] अत्रत्वाद्य बाध्यत्वेनैवोक्तम् । द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु ang (14) विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ Jain Education International [ ध्वन्या० उ. ३. कारिका ३० ] इति विरोधपरिहारमाह । आश्रयैक्ये - इति । एकाश्रयत्वे दोषो भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परविरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोषः । यथा - अर्जुनचरिते समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनः महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् । श्रवेण तस्य तु ध्वनैर्विलुप्तमूलबन्धनं अशेषदत्ययोषितां बभूव जीवितम् ॥ १८९ ॥ इत्यादि । [ अ. च. 1. I. adds क च कुलम् For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy