SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ स्तावन्तोऽत्र विशेषणभूता विशेषणानि च परार्थत्वेन सर्वाण्यपि तुल्यानीति कृत्वा नास्ति तेषां परस्परमन्वयः अतः किमपि विशेष्यमपेक्षते तच्च क्षपाचारिभिरित्यस्मिन्नेवोक्ते प्रतीयते ॥ आवृत्तिः पुनरावृत्तिः इत्यर्थः ॥ अर्धवशाल्लिङ्गविभक्तिपरिणामः ॥ सिः जस ॥ २२४ १२ अभ्यासलक्षणः २२४ १२ विपरिणामश्च २२५ ५ असदृशो २२५ ७ मधुरताभृतः २२५ ९ शास्त्रीयः २२५ १४ अतिथिं २२६ ७ उभयदोषान् २२६ ११ तत् च लोकमात्र २२७ ५ संयच्छस्व २२८ ९ अङ्गस्कन्धपश्चकम् आगमादिः ॥ अतिथि म पौत्रः ॥ पदवाक्य यद् लोकशास्त्रयोरुभयोरपि प्रसिद्धं तत्प्र. योगाहै यत्तु लोक एव न शास्त्रे शास्त्र एव वा न लोके तन्नेत्यर्थः ॥ संवृणु ॥ सौगतपक्षे स्कन्धपश्चकविज्ञानं वेदना संज्ञा संस्कारारूपमेव च। भिक्षणां शाक्यसिंहेन स्कन्धाः पश्च प्रकीर्तिताः। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पदेशकालविभागो विनिपातप्रतीकारः कार्यसिद्भिश्च ॥ इन्द्रस्य ॥ तद् विद्यं ज्ञेयं येषाम् ॥ विष्णुपक्षे स माधवः त्वां पायात्। येन अभवेन असंसारिणा सता अनः शकट ध्वस्तं, बलिं जितवान यः कायः स पूर्वममृतहरणे स्वीकृतः स्त्रीत्वं नीतः, उत्तं जले लोटतं सर्प कालियनामानं जिहीते हन्ति वा रवे शब्दब्रह्मणि लयो यस्य । आर धलं याति वासरवलय २२८ ५ सहस्रगोः २२८ १२ तद्विद्य - २२८ १४ येन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy