SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ alkalaji २२९ ११ अकितीव १२९ १५ अरालिताम् २३० ६ मत्प्रियाविनाशाद् २३० ९ के हरेद् एष । २३० ९ बहीं २३० १२ पापकान्वये २३२ १ तादृग्यामवतीमयो आरबलयो वा । योऽ* गोवर्धनं गां पृथ्वी च अधारयत् शशिनं मथ्नाति शशिमत् राहुः तस्य शिरो मस्तकं हरतीति शशिमच्छरोहर इति नाम यस्यामरा आहुः । तथा अन्धकानां वृष्णीनां क्षयं वासं करोतीत्ययं अन्धकक्षयकरः । सर्व ददातीति सर्वदः । ईश्वरपक्षे-उमाधवो रुद्रः स्वां सर्वदा पायात् । येन ध्वस्तमनोभवेन ध्वस्तकामेन पुरा पूर्व बलिजितो नारायणस्य कायोऽस्त्रीकृतः, उद्धृत्ता भुजला एव हारा वलया यस्य सः। यो गङ्गा नदी अधारयत्, शशिमत् चन्द्रयुक्त शिरो यस्थ, शशिमच्छिरोहर इति नाम यस्यामरा आहुः, अन्धको दैत्यस्तस्य क्षयं करोतीत्यन्धकक्षयकरः ॥ प्रत्यये ॥ चक्रिताम् ॥ मत्प्रियाया अदर्शनात् ॥ कं पुरुष आक्षिपेत् ॥ मयूरः ॥ पावकेन पवित्रेण नरेणान्वयो अनुप्रजनम्॥ बस्यां यामवत्यां सा शशिमुखी दृष्टा ताग यामवतीमयः ॥ धारय ॥ वल्लभः ।। भासक्तवीणावादकेन हतं अधोभागस्थं तन्त्रीमण्डलम् ॥ मागयूथस्य ॥ मृगपतो पतिते स्वेच्छाविहारोपपत्तिः ॥ उपमायामेव न तु उत्प्रेक्षायाम् ॥ भवाचकः ॥ २३२ ९ विदधत् २३४ ८ वैणिकहताधर २३४ १६ तस्यैव २३४ १७ मलिनानां तमसां २३५ ६ यथाशब्दः २३६-३ सेवने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy