SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९८ १० १५ · २० २५ यथा वा - 1 सद्यो भङ्गानुसार सुतसुरभिशिराशीकरः साहकार : सम्भः शरावे रचयति च रसो रेवकीचक्रकाणि ॥३२८॥ [ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किंकिराते रक्ताशोके सशोकचिरमतिविकचे चम्पके कुञ्चिताक्षः । पान्थः खेदालसोऽपि श्रवणकटुरटचक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमभ्रपटलीलम्पटं कर्पटेन ॥ ३२९ ॥ [ एवमन्याप्यनुवृत्तिः । (67) विवकिलकेसरपाटलचम्पकपुष्पानुवृत्तयों ग्रीष्मे । तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति ॥ यथा--- Jain Education International अभिनवकुश सूचिप कर्णे शिरीषं मरुबक परिवारं पाटलादामकण्ठे । स तु सरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेषश्चकास्ति ॥ ३३० ॥ एवमन्यदपि कविप्रसिद्धाभ्युह्यम् । (68) शोभात्रग्गन्धरसैः फलार्चनाभ्यां च पुष्पमुपयोगि । षोढा दर्शितमेतत्तत्सप्तममनुपयोगि तथा ॥ 1. N. गन्धा यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् । तदग्रिमे प्रौढिवरं च कार्य तदग्रिमे पाकपरिष्कृतं च ॥ दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा | तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥ अन्तर्व्याजं बहिर्व्याजं बाह्यान्तर्व्याजमेव च । सर्वध्याजं बहुव्याजं निर्व्याजं च तथा फलम् ॥ कुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥ पनसादिबहुव्याजं नीलकपित्थादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ . [ 2. A. B. विश्चिकिल 3. A. B. महाननेहाः For Private & Personal Use Only J ] ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy