SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ सू . ३ ] यथा 1 धूलीकदम्बपरिधूसरदिङ्कुखस्य रक्तच्छटासुरशरासनमण्डनस्य । काव्यानुशासनम् दीप्तायुधा शनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य ॥ ३२४ ॥ [ J जलसमयजायमानां जातिं यां कर्दमेन जनयन्ति । 2 x सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवन्ति ॥ ३२५ ॥ [ यथा- (64) शरद्भवानामनुवृत्तिरत्र बाणासनानां सकुरण्टकानाम् । हेमन्तवक्त्रे यदि दृश्यतेऽपि न दृश्यते बन्धविधिः कवीनाम् ॥ स्थूलावश्यायबिन्दुद्युतिदलित बृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरठपरिमलप्लावितानां जजृम्भे नाना सोपधानं सपदि जलनिधेश्चोत्ससर्पा परस्य ] ज्योत्स्ना शुक्लोपधानं शयनमिव शशी नागभोगाङ्कमम्भः ॥ ३२६॥ [ स्तो कानुवृत्ति केतक्या अपि केचिदिच्छन्ति । यथाअसूच्यत शरत्कालः केतकी धूलिधूसरैः । पद्माताम्रैर्नवायात चरणैरिव वासरैः ॥ ३२७ ॥ [ थथा १९७ हे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति । Jain Education International 1 J २० [ हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव । उक्तं च - ( 65 ) द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्त शिशिरयोः समासेन । ( 66 ) मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयश्चित्रश्रीः किञ्चित्कुन्दानुवृत्त्या च ॥ [ For Private & Personal Use Only 1 1. A. B. हासशरासन • 2. A. B. गन्धान्धित x The readings of K, M, are correct: कार्दमीति निगदन्ति । and ° पदा भवति ॥ १० १५ ] २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy