SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ २००-२०१) अ. ८ सं.५-६] काव्यानुशासनम् गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥ यस्मिन् कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ लयान्तरप्रयोगेण रासैश्चापि विचित्रितम् । .. नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् इति।[ ] आदिग्रहणात् शम्पाच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह२००) श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च ॥५॥ १० एतान् क्रमेण लक्षयति____२०१) पधं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धमिन्नान्त्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम् ॥६॥ ___ छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैर्भिन्नान्यवृत्तैर्यथा- १५ संख्यं सर्गादिभिर्निर्मित सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुंदरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । मुखादयः संधयो भरतोक्ता इमेच प्रदर्शयतीति नालौकिकरूपान्तरप्रादुर्भावनेति । व्युत्पत्त्यभिसन्धानं च गेयें नास्ति । पाठये तु तदेव प्रधान भरतमुनिप्रमृतीनों तथैव मूलतः प्रवृत्ते- २० रित्यलं बहुना अप्रस्तुतप्रपञ्चेनेति । भिन्नात्यवृत्तरिति । उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-.......... 1. 1. पत्र 2. I. रागै 3. I. विवेचितं 4. I. कोलाहलादि 5. P. L. निबईण° 19::::..: h tandDTD Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy