SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् अथ भूतानि वार्तनशरेभ्यस्तत्र तत्रसुः ॥ २२३ ॥ इति । [ अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति । तथा V किं पुनरीदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य ॥ २२४ ॥ [ इत्यत्र क्रियाकरणयोः । यथा वा उपमायां ย अहिणवमणहर विरइअवलयविहूसा विहाइ नववहुआ । कुंदलयव्व समुप्फुल्लगुच्छपरिचिंतभमरगणा ॥२२५॥ [ 3 -२०७ J ] अत्रोपमेयस्य नीलरत्नादेरनिर्देशे भ्रमरगणपदमभिरिच्यत इत्य धिकपदत्वम् । तथा- MASTER AT THE EST FRIEND अलिभिरञ्जनबिन्दुमनोहरैः कुसुमभक्तिनिपातिभिरङ्कितम् । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव | २२६ । [ र. वं. स. ९. श्लो. ४१ ] अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्या 5 धिकत्वम् । यथा वा रूपके Jain Education International ] ५ शोकानलधूमसम्भारसम्भूताम्भोदभरितमिव वर्षति नयनवारिधा रावसरं शरीरम् ॥ २२७॥ ] [ अत्र शोकस्य केनचित्साधर्म्येणानलत्वेन रूपणमस्तु, धूमस्य पुनर्न किश्चिद्रूप्यमस्तीति- अधिकपदत्वम् । . 1. I. drops जाते 2. I. वहुया 4. कुसुमपंक्ति 5. I. कपदत्वम् 3. N. परिच्छित For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy