SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०६ १० १५ अत्र 'तत्' शब्द: । तथा अत्र 'आकृति' शब्दोऽधिकः । तथा - ताडीजयो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन ॥ २१६ ॥ [ ] -- काव्यानुशासमम् [ ८९ ) अ. ३. सू. ५ 1 दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥ २१७॥ [ Jain Education International अत्र भजिः सहशब्दो युजिश्वाधिकः । तथा - 'बिस किसलयच्छेदपाथेयवन्तः ' । २१८ । इति । [मे. दू. लो. १९] त्वगुत्तरासङ्गवतीमधीतिनोम् । २१९ | [ कु. सं. स. ५. श्लो. १६] इति च मत्वर्थीयस्याधिक्यम् । बहुव्रीहिसमासाश्रयेणैव तदर्थावगतिसिद्धेः । यदाहुः - ( ' कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिलबुत्वात्प्रक्रमस्य ' ) ! तथा वासो जाम्बवपल्लवानि जघने गुञ्जास्रजो भूषणम् | २२० | इति [ तदीयमातङ्गघटाविघट्टितैः ॥२२९॥ इति । ] 2. I. समासात् प्रतीति 1 [ येनाकुम्भमिवन्यकरिणां यूथैः पयः पीयते ॥ २२२ ॥ इत्यत्र तद्धितप्रत्ययस्याधिक्यम् । षष्ठीसमासाश्रयेणैव तदर्थावगतेः । यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिर्न तत्र समासात्तत्प्रतीतिरिति न 1 तस्याधिक्यम् । यथा— 1. L. मन्दरम् For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy