SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३ सू. ५] काव्यानुशासनम् २०५ अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतानां नवजलधरसुरधनुर्धारासाराणामिव विद्युतोऽपीदमापरामर्शो वाच्यः । यथा वा उपमायाम् संहयचक्काअजआ वियसिअकमला मुणालसंछण्णा । वावी बहुव्वरोअणविलित्तथणया सुहावेइ ॥२१॥ अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्वोः केनापि पदेनानुपादानान्यूनपदत्वम् । कचिगुणः, यथा गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छीभन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किन्नु मृतानु किं मनसि मे लीना विलोना नु किम् ॥२१४॥ [अ. श, श्लो. ४० ] क्वचिन्न गुणो न दोषः, यथा-'तिष्ठेत्कोपवशात्' इति । अत्र १५ पिहितेत्यतोऽन्तरं ' नैतत् यतः' इत्येतैन्यूनैः पदैविशेषबुद्धेरकरणान्न गुणः । उत्तराप्रतिपत्तिः पूर्वी प्रतिपत्तिं बाधत इति न दोषः । अधिकपदत्वं यथास्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयःस कोऽपि ॥२१॥ २० ___1. I. भूतयोः, 2. I. धारासारयोः, 3. I. कायजुया 4. I. रोयण 5. L. reads the verse as follows: सहयविकाअविआविअसिअकमलामुणालसंछण्णा । वावी बहुव्व रोयणविलितथयरा सुहवइणा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy