SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ . ५ १० १५ २० २५ काव्यानुशासनम् तथा निर्मोक मुक्तिमिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्ट पविटस्य ॥ २२८ ॥ [ ] अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिव शब्दस्याधिक्यम् । यथा वा समासोक्तौ - स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अतनुमान परिप्रया स्थितं रुचिरया चिरयापि निश्रिया । २२९ । [ हरविजय स. ३. लो. ३७ ] 2 अत्र तिग्मरुचेः ककुभां च यथासदृश विशेषणवशेन व्यक्तिशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौआहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मध्ये वारि वा सस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनाम् धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ २३० ॥ [ भल्लट. श. श्लो. ६९. ] अत्राचेतसः प्रभोरप्रस्तुतविशिष्ट सामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् । तथा द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः॥ २३१ ॥ -- Jain Education International [ ८९) अ. ३ सू. ५ [ भल्लट. श. लो. ४.] अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपात् 'भवानिव' इत्यधिकम् । कचिद्गुणो यथा यञ्चनाहितमतिर्बहु चाटुगर्भ I. P. त्वादिव inditsint कार्योन्मुखः खलजनः कृतकं ब्रवीति । 2. I. विशेषलिङ्गपरिग्रहेण For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy