SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् २०१ तत्साधवो न न विदन्ति विदन्ति किन्तु __ कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥२३२॥ [ सुभाषितावली. श्लो. २७१ भगवत्तरारोग्यस्य ] अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । उक्तपदत्वं द्विःप्रयोगः । (19) नैकं पदं द्विः प्रयोज्यं प्रायेणेति हि १ समयः [ का. लं. सू. अधि ५ अ. १. सू. १] । यथा-- अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ २३३ ॥ अत्र लीलेति । कचिद्गणो यथा लाटानुप्रासे जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ।। २३४ ॥ १५ कचिच्छब्दशक्तिमूले ध्वनौ यथा ताला जायन्ति गुणा जाला ते सहिअएहिं घिप्पंति । रविकिरणाणुग्गहियाई हुंति कमलाई कमलाई ॥ २३५॥ [वि. बा. ली. क्वचिद्ण इति । लाटानुप्रासव्यङ्ग्यविहितानुवाद्यत्वेषु । तिमिरान्धेति । तिमिरान्धाः घूकवर्जाः पक्षिणः तालेति तदा । जालेति यदा । 1. L. द्विप्रयोगः ] २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy