SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१० १० ५ अस्थानस्थपदत्वं यथा -- प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । खजं न काचिद् विजौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि । २३७ [ कि. स. ८. श्लो. ३७ ] १५ २० काव्यानुशासनम् [ ८९ ) अ. ३ सू. ५ विहितस्यानुवाद्यत्वे यथा -. जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते । 2 गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागाच्च भवन्ति सम्पदः ॥ २३६ ॥ [ सुभाषितावली २९१७ भारवेः ] अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम् । तथाद्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । २३८ [ कु. सं. स. १. लो. ७१] अत्र त्वंशब्दादनन्तरश्चकारो युक्तः । तथाशक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्रीः - 5 वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । ( 69 ) 'डेडहेडालाइया काले' [ ] इति यत्तद्भयां डेर्डालादेशः । स्वंशब्दादिति । समुच्चययोतको हि वकारः । समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनः शब्दोऽपि व्यतिरिच्यमानार्था - नन्तर्येणैव प्रयोगमर्हति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थपदत्वं प्रयोजयति । यथा उद्यता अथिति कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ ३४० ॥ [ Jain Education International ] 1. I. कारणम् 2. I. जनानुरागप्रभवा हि. 3. L. अस्थानस्थनत्वं पदत्वं 5. P. तथैका 4. P. drops तथा. For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy