SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ८४) अ. २ सू. ५८] काव्यानुशासनम् १५७ सन्तोऽप्यसन्त इति चेत्प्रतिभान्ति भानोर्भासावृते नभसि शीतमयूखमुख्याः ॥१७८॥ [भल्लट श. ११ ] अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् । यथ वामथ्नामि कौरवशतं समरे न कोपा दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥१७९।। 1 [वे. सं. अं. १. श्लो. १५ ] अत्र मथ्नाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम् । इति १० त्रयो मध्यमकाव्यभेदा न त्वष्टौ । ८४) अव्यङ्गन्यमवरम् ॥५८॥ शब्दार्थवैचित्र्यमानं व्यङ्गयरहितं अवरं काव्यम् । यथा--- अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हताद् द्वयुरुघुराघोषः सुदी| घोरघर्धरः ॥१८॥ यथा चते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । न त्वष्टाविति । यथाह मम्मट:(52) अगूढमपरस्याङ्गं वाच्छसिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् । व्यङ्गयमेवंगुणीभूतव्यङ्गयस्याष्टौ भिदाः स्मृताः ।। इति ॥ [ का. प्र. उ. ५. का. ४५, ४६ ] 1. L. हतापुरु० N. हता(रु 2, I. नाभ कस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy