SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०) इष्टानिष्टदर्शनादेर्जाडयं तूष्णीभावादिकृत् । २, २४. १३०. ५९) इष्टानुस्मरणादेरौत्सुक्य त्वरादिकृत् । २, ३०, १३३. ११८) इष्टार्थसिद्धय दृष्टान्तो निदर्शनम् । ६, ६. ३५३. . १८२) इष्टेऽप्यवज्ञा बिब्बोकः । ७, ३९, ४२५. १०२) इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । ४, ८. २९१.. १७५) ईOहेतुः सपत्नी प्रतिनायिका । ७, ३२. ४२१. १११) उक्तस्यान्येनान्यया 'लेषादुक्तिर्वक्रोक्तिः । ५, ८, ३३२. १३०) उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्य व्य तिरेकः । ६, १८. ३८२. ३५) उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आरमस्थस्त्रेधा । २, १०. ११४. ७५) उत्पातादिभ्य आवेगो विस्मयादिकृत । २, ४९. १४०. १७०) उपचारावहित्थाभ्यामानुकूलयौदासीन्याभ्यां संतर्जनाघाताभ्यां प्रौढा भीराद्याः । ७, २८. ४१६. ११५) एकद्वित्रिलोपे लुप्ता । ६, ३, ३४२. . २०६) एकद्वित्रिचतुश्छन्दोभिर्मुक्तसंदानितकविशेषककलापकानि। ८, ११, ४६६. १६१) एकभार्योऽनुकूलः । ७, १८. ४१२. ३५) एतत्संक्रमजैहसिताति सितैः परस्थोऽपि । २, ११. ११४. . १८८) कर्तव्यवशादायाते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः । । ७, ४५. ४२७. १६६) कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीरललितः। ५, १३. ४१०. ९१) कष्टापुटव्याहतप्राम्या लीलसाकाङ्कसन्दिग्धाक्रमपुनरुक्तसहचरमिन्नविरुद्ध न्यायप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामा न्यविध्यनुवादत्वान्यर्थस्य । ३, ७. २६१८ ५१) कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् । २, २५. १३१. ३३) कार्यशापसंभ्रमैः प्रवासः । २, ८. ११३. काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । १. ३. ३. १९६) काव्यं प्रेक्ष्य अव्यं च । ८, १. ४३२. काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १, ९. .१३. १३८) क्रियाफलाभावोऽनर्थश्च विषमम् । ६, २६. ३५१. ५४) क्लमादेनिंदा जम्मादिकृत् । २, २८. १३२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy