SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२४ ९४) क्वचिद् गुणः । ३, १०. २७३. १४९) क्षोभेऽप्यनुल्बणत्वं माधुर्यं । ७, ६, ४०८. १७२ ) गणिका सामान्या । ७, २९. ४१९. २०४ ) गद्यपद्यमयी साङ्का चम्पूः । ८, ९ ४६५. १८१ ) गर्वादरुपाकल्पन्यासः शोभाकृद्विच्छित्तिः । ७, ३८. ४२५. १५५) गूढगर्वः स्थिरो धीर: क्षमावानविकत्थनो महासत्त्वो द्रढवतो धीरोदात्तः । ७, १२. ४१०. १६२) गूढापराधः शठः । ७, १९. ४१३. १९९) गेयं डोम्बिकाभाण प्रस्थान शिंगकभाणिका प्रेरणरामा क्रीडहल्ली सकरा सकगोष्ठी श्रीगदितरागका व्यादि । ८, ४. ४३३. ७३) ग्रहादेरपस्मारः कम्नादिकृत् । २ ४७ १३९. १९२) चेष्टामसृणत्वं माधुर्यम् । ७, ४९. ४२९. (३) चर्यादेरौग्र्यं वधादिकृत् । २, ३७. १३५. १५९) ज्येष्ठायामपि सहृदयो दक्षिणः । ७, १६. ४१२. ४६) ज्ञानादेर्धृतिरव्यग्रभोगकृत् । २, २०. १२९. ९८) तत्र निजान्त्याकान्सा अटवर्ग वर्गा हूस्वान्तरितौ रणावसमासो मृदुरचना च । ४, ४. २८९. तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहऽप्यङ्गत्वे रसोपकारिणः । १, १४. ३५. १०७) तत्पादे भागे वा । ५, ४. ३००. १६४ ) तद्गुणा स्वपरसामान्या नायिकाऽपि धा । ७, २१. ४१३. १०५) तात्पर्य मात्र भेदिनो नाम्नः पदस्य वा लाटानाम् । ५, २. २९६. १४६) दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा । ७, ३.४०६. ३८) दारापहारादिविभावो नयनरागाद्यनुभाव औम्यादिव्यमिचारी क्रोधो रौद्रः । २, १३. ११६. ७०) दारिद्रयाश्चिन्ता संतापादिकृत् । २, ४४. १३८. ४२) दिव्यदर्शनादिविभावो नयनविस्तारायनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः । २, १६. ११९. ९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् । ४, ५. २९०. (३१) दैवपारवश्याभ्यामाद्यो द्वेधा । २, ६. १११. ६६) दौर्गत्यादेदैन्यमसृआदि कृत् । २, ४०, १३६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy