SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १०] काव्यानुशासनम् कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः द्वादशानामप्यायथा च--- अङ्काधिरोपितमृगश्चद्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ १०२ ॥ [शि. व. स. २. श्लो. ५३] कामकेतने मकरमत्स्ययोरैक्यं यथा--- चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतो लक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवाः ॥ १०३ ॥ ५ ] १० यथा च मीनध्वजस्त्वमसि नो न च पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि । इत्यं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः ॥ १०४ ॥ यथा वा आपातमारुतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिढाम् । उल्लङ्कथ यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि ॥ १०५ ॥ अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रशोरैक्यं यथा वन्द्या विश्वसृजो युगादिगुरवः स्वायंभुवा सप्त ये तत्रात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽभवत् । एका यस्थ शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्योऽमृतमाप्नुवन्ति च सदा स्वाहा स्वधाजीविनः ॥१०६॥ यथा च यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्राय जयति जनिकर्तुः प्रकृतिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy