SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ७५) अ. २. सू. ४९ ] काव्यानुशासनम् तत्रोत्पातादावेगो यथा— किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोsपि जीवोऽद्भुतमुपनिपतन्पश्य संप्राप्त एव । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथ वा चरणपुष्करकद्वयं ते ॥ १६५ ॥ राम: [म. च. अं. १ श्लो. ५५ ] 2 अप्रियदर्शनश्रवणावेगो यथा - उदात्तराघवे 'चित्रमाय: - ( ससंभ्रमम् । ) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् | ( इत्याकुलतां नाटयति । ) ' इत्यादि ॥ १६६ ॥ पुनः चित्र माय: मृगरूपं परित्यज्य विधाय विकटं वपुः । 3 नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ १६७ ॥ वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात् । त्रस्तश्चैष मुनिर्विरौति मनसश्वास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्नेहागुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥ १६८ ॥ [ व्यसनं राजविद्रवादि तद्धेतुरावेगो यथा - Jain Education International १४१ 5 आगच्छागच्छ शस्त्रं कुरु, वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ, कृपानीमुपनय, धनुषा किं किमङ्गप्रविष्टे । संरम्भो निद्रितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नादः स्वप्नामिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥ १६९ ॥ [ धनिकस्य द रू. प्र. ४. सू. २८. ] 2 N. उन्मत्तराघवे 1. I. उत्पातावेगो 3. N, संक्षयम् 4 A. B, C. N ● विद्वरादि which is obviously incorrect. The correct reading must be विद्रव. cf. दरू अवलोक p. 137 from which this verse is taken. 5 A. B. drop गच्छ For Private & Personal Use Only ] १० १५ २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy