SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् १०८) अ. ५. सू. ४ ] सेना अहं ना पुरुषो लड (डल)योरेकत्वस्मरणमिति ईले स्तौमि । लीला विद्यन्ते येषां तान् लीलिनः ईहे स्तोतीत्येवंशीलो यः स स्वामी यासाम् । युद्धविषये सविलासान् नरानर्चयति यासां प्रभुरित्यर्थः । आलमनों विद्यते यस्य स नाहम् । लीनानि अनांसि रथादौ यस्य सः । नानाप्रकारा या आल्यो व्यूहरचनास्तासु या लीनयम लेषस्तां लान्ति गृह्णान्ति ये ते विद्यन्ते यस्य । न आलीनानामाश्रितानामली भृङ्गः उपजीवकः आलीनाः श्लिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो ___ यस्य । आलवान् मूर्खः । न आली अनाली अमूर्खः । अनेन तुरगः खेल्यते। तथा हि१० (111) खाद्यो यग्निविधुशरः स्तनाश्वः सागराष्टमः । त्रिपृष्ठोऽब्ध्यम्बुधिस्त्यङिः खाग्निीषुः खसप्तमः ॥ [ त्र्यन्तोऽब्धिषष्ठस्यम्भोधिस्तुर्याक्षिस्तनचन्द्रमाः । त्र्यग्निरब्धिखायः खाम्भोधिर्व हिसायकः ॥ [ ] वेदाश्वो द्विवसुः खर्तुत्यश्वः खान्तोऽड्डिषष्ठकः । तुर्येषुद्रर्यब्धिराद्याविख्याद्योऽब्ध्यग्निर्ययोर्गमः ॥ [ खादिमिरेकादीनि लक्ष्यन्ते । अत्र च समासस्य पूर्वपद पढेरुत्तरपदं तु कोष्टकस्य ग्राहकम् । ययोरश्वस्य गमः संचारपदमिति यावत् । एवमेव च तुरङ्गफलकस्यापरेऽप्यधैं खेलनीयः । गोमूत्रिका यथाकाङ्कन्पुलोमतनयास्तनताडनानि वक्षःस्थलोथितरयाश्चनपीडनानि । पायादपायभयतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचा प्रसारी ॥४९२॥ २५ पादगोमुत्रिकेयम् । अर्धगोमुत्रिका यथाचूडाप्रोतेन्दुभागद्युतिदलिततमःकन्दलोचकवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा । क्रीडाधूतेशभामा द्युसदनतनिमच्छेदनीव ध्रुवा नो देहे देवी दुरीरं दममरतनतानन्दिनोमाऽन्यधामा ॥४९३॥ शं सुखम् । असाधारणस्थानः क्रीडया अपनीतः शिवक्रोधो यया । ध्रुवा भ्रक्षेपेण अस्माकं शरीरे दुःप्रसार्यमुपशमं सन्ततप्रणता प्रतीहारेण । उमा च अपूर्वद्युतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy