SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ७ अ. १. सू. ८] काव्यानुशासनम् व्युत्पत्तिं व्यनक्ति लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ॥ ८ ॥ लोके स्थावरजङ्गमात्मके लोकवृत्ते च, शास्त्रेषु शब्दच्छन्दोनशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाटयार्थकामयोगादि लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्वयवहार- श्वाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये । रसदोषे प्रपञ्चयिष्यते । शब्देत्यादि । शद्वानुशासनं व्याकरणं ततो हि शद्वशुद्धिः । तन्नैपुणं यथा द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः । तत्पुरुष को धारय येनाहं स्यां बहुब्रीहिः ॥ २ ॥ ५ छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एष निश्चयः । तनैपुणं यथा--- उष्णिहीव संमृतौ स्याद्वं रजो गुरुः । नो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ ३ ॥ [छ. शा. अ० २ सू. ४८] अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधा- .. नलाभार्थत्वं त्वयुक्तम् , अभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमिति पदस्य संदिग्धार्थत्वमाशङ्कितम्, तन्न, सामान्येनाप्यर्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः २० स्त्रियाः पुरुषस्य वेति संशयः । नीविराग्रन्थनं नार्या जघनस्थस्य वाससः ।। इति नाममालाप्रतीकमपदिश्यते । इति अपौरुषेयं वचः श्रुतिः । यथाउर्वशी हाप्सराः पुरूरवसमैडं चकमे ॥ ४ ॥ [ श. ब्रा. का. ११. अ. ५ ब्रा. १] तनैपुणं यथा चन्द्राद्धः समभवद्भगवान् नरेन्द्र आद्यं पुरूरवसमेलमसावसूत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy