SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. ८ तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥ ५ ॥ [ ] श्रुत्यर्थस्मरणं स्मृतिः। यथा--- बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । संभावितैकदेशेन देयं यदभियुज्यते ॥ ६ ॥ [ तनैपुणं यथा हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता। संभावितैकदेशेन देयं यदभियुज्यते ॥ ७ ॥ [वि. अं. ४. श्लो, १७ ] वेदाख्यानोपनिबन्धनप्राय पुराणम्। यथा हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥ ८ ॥ १० तन्नैपुणं यथा स संचरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियाम् । अकारि तस्यै मुकुटोपलस्खलत् करैत्रिसन्ध्यं त्रिदर्शर्दिशे नमः ॥९॥ [शि. व. स. १. श्लो. ४६] पुराणप्रतिभेद एवेतिहासः । यथा न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपन्थमन्वगाः ॥ १० ॥ [रा. कि. ३४. १८] तनैपुणं यथा1. A. व्यपलोपिना 2. A. B. C. हिरण्यकसिपुः 3. A. दिशो 4. °A. B. C. स वलत्. 5. A. पुराणे 6. A. B. C. सकुचितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy