SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १७७) अ. ७ सू. ३४ ] काव्यानुशासनम् १७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारा त्मकाः ॥३४॥ यद्यपि - ( 41 ) देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाला समुत्थिता ॥ Jain Education International 2 : [ ना. शा. अ. २४. लो. ७ (C, S. S.) अ. २२ श्लो. ७ (N. S. ) ] इति भरतवचनात्क्रमेणैषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव कारणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थि - तत्वेऽप्यमीषामङ्गजत्वमेव । तथा हि — कुमारीशरीरे प्रौढतम कुमार्यन्तरगतहेलावलोकने हावोद्भवो भावश्चेदुल्लासितपूर्वः । अन्यथा तु भावस्यैवोद्भवः । एवं भावेऽपि दृष्टे हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावाद् हावः भावाद्भाव इत्यपि वाच्यम् । एवं परकीयभावादिश्रवणात्सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । यथा दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नुतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥७२०॥ ] [ बहुविकाराःमा तारकचिबुकप्रीवादेर्धर्मः स्वचित्तवृत्तिं परत्र जुतीं ददर्ती कुमारी हावयतीति हावः । सा चाद्यापि स्वयं रतेः प्रबोध 1. I. drops बहु 2. I. करणत्वा For Private & Personal Use Only ४२३. १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy