SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९२ १० १५ २० २५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ आश्लेषिणः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीं युवानः । ऊर्वोर्मुहुर्व लनबन्धनसन्धिलोलपादान्त संवलिततूलपटाः स्वपन्ति ॥ २८५ ॥ [ ] 1 पामेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र । नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभास्करयोर्विशेषः ॥ २८६ ॥ [ पुष्प किया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि । सौभाग्यमेणतिलकाद्भजतेऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥२८७॥ ] [ J 2 सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तान भिन्नघन सूचि परम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ २८८ ॥ 1 [ उदीच्च चण्डानि लताडितासु निलीनमीनासु जलस्य मूले । नालावशेषाब्जलता स्विदानीं विलासवापीषु न याति दृष्टिः ॥ २८९ ॥ [ मायन्मतः पृषतैकतोषी पुष्यद्वराहो धृतिमल्लुलायः । 'दरिद्रनिन्द्यः सधनैकनन्यः स एष कालः शिशिरः करालः ॥ २९० ॥ [ अभिनववधू रोषस्वादुः करीषतनूनपादसरलजनाश्लेषकूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणावे Jain Education International विरहिवनितावक्त्रौपम्यं बिभर्ति निशाकरः ॥ २९.१॥ [ औ. वि. च. पृ. १२३ मालवरुद्रस्य; सु. हारावली भासस्य ] स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपने नितम्ब फलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवना : सकलरात्रिसंश्लेषितै हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीमपि ॥ २९२ ॥ [ 1. drops नीरस 2 A B. शुचि, C. सूरि. } For Private & Personal Use Only ] ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy