SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ १० १५ २० २५ करुणमाह ३७) इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः ।। १२ ।। इष्टवियोगानिष्ट संप्रयोगविभावो दैवोपालम्भ निःश्वासतानवमुखशोषणस्वरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्प भूलुठनगात्र संसाकन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोह श्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी काव्यानुशासनम् [ ३७-३८) अ. २. सू. १२ - ११ शोकः स्थायिभावश्चर्वणीयतां गतः करुणो रसः । यथा— अयि जीवितनाथ जीवसि ॥ १११ ॥ इत्यादि रतिप्रलापेषु | ------ चित्तवैधुर्यलक्षणः रौद्रमाह- ३८) दारापहारादिविभावो नयनरागाद्यनुभाव औक्रयादि व्यभिचारी क्रोधो रौद्रः ॥ १३ ॥ दारापहारदेशजात्यभिजनविद्याकर्मनिन्दा सत्यवचनस्वभृत्याधिक्षेपोपहासवाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तोष्ठपीडनगण्डस्फुरणहस्ताग्रनिप्पेषताडनपाटनपीडनप्रहरणा हरणशस्त्रसंपातरुधिराकर्षणच्छेदनाद्यनुभाव औग्र्यावेगोत्साह विबोधामर्ष चापलादिव्यभिचारी क्रोधः स्थायिभावश्चर्वणीयतां प्राप्तो रौद्रो रसः । यथाचञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनघनशोणितशोणपाणि Jain Education International [ कु. सं. स. ४ श्लो. ३ ] रुत्तंसयिष्यति कचास्तव देवि भीमः ॥ ११२ ॥ [वे. सं. अं. १ श्लो. २१ ] चञ्चदभुजेति । चञ्चद्भयां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये चण्डा दारुणा गदा तया योऽभितः सर्वत सर्वोर्घातस्तेन सम्यकचूर्णितं पुन For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy