SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ १२८) अ. ६ सू. १६ ] काव्यानुशासनम् ३८१ व्यापारो यथाऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मिताः कथा नयनोपान्तविलोकितं च तत् ।६१२। [ कु. सं. स. ४ श्लो. २३. ] १२८) स्तुतिनिन्दयोरन्यपरता व्याजस्तुतिः ॥१६॥ ५ स्तुतेनिन्दापरता । निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिाजस्तुतिः । यथा दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशोषजलो भवान् । इयमपि घनच्छाया भूयात्तवोपतटं शमी ॥६१३॥ [ ] यथा । ऋजुतामित्यादि । (162) सामान्यस्तु स्वभावो यः सोऽन्यालङ्कारगोचरः । श्लिष्टमर्थमलंकर्तुमन्यथा को हि शक्नुयात् ॥ .. (163) वस्तुमात्रानुवादस्तु पूरणकफलो हि यः ।। अर्थदोषः स दोषहरपुष्ट इति गीयते ॥ व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः । व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकायां खतौ ।। केनचिदुदाहृतम्आसीनाथ पितामही तव मही माता ततोऽनन्तरं २० जाता संप्रति साम्बुराशिरशना जाया कुलोद्भतये । पूर्ण वर्षशते भविष्यति पुनः सैवानवया स्नुषा युक्तं नाम समप्रनीतिविदुषां किं भूपतीमा कुले ॥५५४॥ इति । तदस्माकं प्राम्य प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः, सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव । 1 I. सम्मिता 2. I. 'मशेष 3. A. drops तव मही १५ . २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy