SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कान्यानुशासनम् [१९७) भ. ६ स १५ तत्र संस्थानं यथा-- पर्याणस्खलितस्फिजः करतलोरिक्षप्तोतरीयाश्चला वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनया दु:श्लिष्टसंपादितैनिर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥६१०॥ १५ स्थानकं यथास दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । ददर्श चक्रीकृतचारचाप, प्रहर्तुमभ्युद्यतमात्मयोमिम् ॥६११॥ [कु. सं. स. ३ श्लो. ७० ] भावस्तादवस्यमिति । अयमर्थः-कविप्रतिभया निर्विकल्पकप्रत्यक्षकल्पया विषयीकृता वस्तुस्वभावा यत्रोपवर्ण्यन्ते स जातेविषयः । एवं च(155) भलहारकृता येषां स्वभावोक्तिरलहतिः । अलहार्यतया तेषां किमन्यदवधिज्यते ॥ [ इति यत्कैचित्प्रत्यपादि तनिरस्तमेव । वस्तुनो हि सामान्यस्वभावो लौकिकोऽथोडलधार्यः । कविप्रतिभासंरम्भविशेषविषयस्तु लोकोत्तरोऽर्थालङ्करणमिति । तथा चाह(156) उच्यते वस्तुनस्तावद्वैकप्यमिह विद्यते । तत्रैकमन्यसामान्यं यद्विकल्पैकगोचरः ॥ [ (157) स एव सर्वशब्दानां विषयः परिकीर्तितः । अत एवाभिधीयन्ते ध्यामलं बोधयन्त्यलम् ॥ (158) विविष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरी गोचरः प्रतिभाभुवाम् ॥ यत:(159) स्वगनुगुणशब्दार्थचिन्तास्तिमितचेतसः । क्षणं स्वरूपस्पशोत्था प्रज्ञैव प्रतिभा कवेः ॥ (160) सा हि चक्षुर्भगवतस्तृतीयमिति गीयते । वेन साक्षात्करोत्वेष भाषाँस्काल्यवर्तिनः ॥ (161) अस्य स्वभावस्योक्तिर्या सालंकारतया मता । यतः साक्षादिवाभान्ति तत्वार्थाः प्रतिभार्पिताः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy