SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ २०१) अ. ८ सू. ६] काव्यानुशासनम् क्यत्वं, दुष्करचित्रादिसर्गत्वं, स्वाभिप्रायस्वनामेष्टनाममङ्गलाङ्कितसमाप्तित्वमिति । अर्थवैचित्र्यं यथा-चतुर्वगफलोपायत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्युत्पादकत्वं, सुसूत्रसंविधानकत्वं, इतस्ततो भषन्भूरि न पतेत् पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥६५॥ [ ह. वि. ] दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमक लेषादयो गृह्यन्ते । ते च किरातार्जुनीयादो दृश्यन्त एव । स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा-धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रधरसेनस्येति । स्वनामाङ्कता यथाराजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा-लक्ष्म्यङ्कता किराते भारवेः, ध्यकता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा-अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रकथायाम् इति । चतुवर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्य ज्ञापयन् मुक्त- १५ कादिभ्यो भेदमाचष्टे । चनुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आश्रयविभूत्योरप्युत्कर्षममिदधाति । ___ रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्र- २० सेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति । विधिनिषेधव्युत्पादकत्वमिति। अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति । सुसूत्रसंविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति । 1. A. B. सपन् । 2. C. °चरितेन 3. C. उदाहरेण 4. N. शूद्रककथायां 5. C. आशय . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy