SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [२०१) अं. ८. सू. ६ 1 . विस्तीर्णपरस्परसंबद्धसर्गादित्वं,आशीनमस्कारवस्तुनिर्देशोपक्रमत्वं वक्तव्यार्थप्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसादुर्जनसुजनस्वरूपवदादिवा भविषमबन्धत्वमिति। अनेन शब्दसन्दर्भवेदिनां मनो मुदमादधाति । अनतिविस्तीर्णपरस्परसम्बद्धसर्गादित्वमिति। अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति । सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति । ___ आशोनमस्कारवस्तुनिर्देशोपक्रमत्वमिति । तत्र आशीर्यथा हरविलासे १. ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम् । प्रसीदतु सतां स्वान्तेष्वेकं त्रिपुरुषीमयम् ॥६०९॥ [ हरविलास. ] नमस्कारो यथा रघुवंशे'वागर्थाविव ' ॥६१०॥ [र. वं. स. १. श्लो. १] इत्यादि । वस्तुनिर्देशो यथा हयग्रीवषधे --.. आसीई त्यो हयग्रीवः ॥६११॥ इत्यादि । वक्तव्यार्थ त्यादि । वक्तव्यार्थप्रतिज्ञानं यथा सेतुबन्धेतं तिअसबन्दिमोक्खं समत्तलोअरस हिअअसल्लुद्भरणम् । सुंणह अणुरायइधं सीयादुक्खक्खयं दसमुहस्स वहम् ॥६१२॥ [ से. ब. आश्वास १. लो. १२ ] प्रयोजनोपन्यासो यथा तत्रैवपरिवदृइ विनाणं संभाविजइ जसो विढप्पन्ति गुणा । सुवइ सुपरिसचरिभ कित्तं जेण न हरन्ति कहालावा ॥६१३॥ [से, ब, आश्वास १. लो. १.] कविप्रशंसा यथा रावणविजयेसयलं चेव निबन्धं दोहिं पणहिं कलुसं पसणं च ठिअं । जाणन्ति कईण कई सुद्धसहावेहिं लोअणेहिं च हिअअम् ॥६१४॥ दुर्जनसुजनस्वरूपं यथा हरविलासे1. N. निबद्ध 2. I. . तत्प्रति 3. I. सुजनदुर्जन 4. N. °त्येकाक्षरं ब्रह्म 5. A. B. मुह 6. N. कन्चालावा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy