SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [११८) अ. ६ सू. ६ यथा वाउपरि घनं घनपटलं दूरे दयिता तदेतदापतितम् । हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥५४५॥ १५ यथा वादेवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥५४६॥ [ रत्नावली ? ] यथा वा क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्घर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥५४७॥ [ र. वं. स. १. श्लो. २] यथा वा अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ॥५४८॥ [ ] उपरीति । अत्र विशेषो विशेषेण साध्यते । देवीभावमिति , क्व सूर्येति, अत्युच्चपदाध्यास इति। उदाहरणत्रयस्यायमभिप्रायः । यथा कैश्चित्प्रतिवस्तूपमा, प्रकारद्वयेन निदर्शना च पथग लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणे नैव व्याप्तत्वात् । तथा हि — देवीभावं'-इति 'क्व सूर्य'-इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते । ननु प्रतिवस्तूपमान्तर्भवतु निदर्शने। निदर्शनाविशेषस्तु कथमन्तर्भविष्यति । तस्य 'अभवद्वस्तुसम्बन्ध उपमापरिकल्पकः' [ का. प्र. उ. १०. का. १७] +Compare-उवरि घणं घणरडिअं, दूरे दइदा किमेददावडिअम् । हिमवदि दिव्वोसहिओ सीसे सप्पो समाविट्रो ॥ [मु. रा. अं. १. श्लो. २२ ] 1. A. drops °नाविशे० २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy