SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ११५) अ. ६ सू. ३ ] काव्यानुशासनम् दुहि कंटक आई के अवणाई । कुसुमेण समं भभर भमतो न पाविहिसि ||५०५ || अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे, यथा अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किञ्चिदन्यदस्तीह समाधिसदृशं सखे || ५०६ ॥ [ ] ५ अत्र समासे उपमानस्यानिर्देशः । तथा- राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । रम्भास्तभाविवोरू च करिकुम्भाविव स्तनौ ||५०७ ॥ [ अत्रेवेन नित्यसमासे धर्मलोपः । तथा शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥ ५०८॥ [ अत्र बहुव्रीहा उपमावाचकलोपः । तथामृधे निदाघधर्माशुं दर्श पश्यन्ति ते परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥ १०९ ॥ [ अत्र नित्यसमासे 'कर्मकत्रर्णमि' हवलोपः । तथाहंसो ध्वाङ्कविरावी स्यादुष्ट्रक्रोशी च कोकिलः । १४३ Jain Education International ] For Private & Personal Use Only 1 tr खरनादी मयूरोऽपि त्वं चेदसि वाग्मिनि ॥ ११० ॥ अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । यथापूर्णेन्दुकल्पवदना मृणाली देश्यदोलता । चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ॥ १११ ॥ [ ] 3 अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पबादिभिः साक्षादभिहितः ईषदपरिसमाप्तः । पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु 1. I. मरीहिसि 4. I. त्वां 3. P. कल्पत्वादिः ] १५ १० २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy