SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ सू. ३ ] काव्यानुशासनम् किन्तु रतिः संभोगशृङ्गाररूपोत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् । यत्तु कुमारसंभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद् भूम्ना न दोषत्वेन प्रतिभासते। क्रोधोऽपि भ्रकुट्यादिविकारवर्जितः सद्यः फलदो निबन्द्धव्यः । यथा क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ॥२०० ।। [कु. सं. स. ३. श्लो. ७२] स्वःपातालगमनसमुद्रलङ्घनादावुत्साहस्लु मानुषेभ्योऽन्येषु । मानुषेषु दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभि- १० धाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तो विशेषमाह-किं त्विति । संभोग: परस्परावलोकनप्रणयकलहसंगीतकादिः। स चासौ शृङ्गारश्च, तद्रूपा। अनुचितमिति । आस्वादयितृणां हि यत्र चमत्काराविघातस्तदेव रससर्वस्वम् , आस्वादायत्तत्वात् । उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ।। शक्तितिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिअवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथात्रापीति भावः । यदाह ध्वनिकारः २० (56) अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः । • यस्त्वशक्तिकृतस्तस्य स झगित्यवभासते ॥ इति । , [ध्व. उ. ३. पृ. १३७ ] अन्येष्विति । दिव्यादिषु । तथा च केवलमनुष्यस्य राजादेवर्णने सप्तार्णवलडुनादिलक्षणा व्यापारा उपनिबध्यमाना वर्णनामहिना सौष्ठवमृतोऽपि नीरसा एव नियमेन भवन्ति । 1. L. पातालगमन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy