SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३. सू. ५] काव्यानुशासनम् २१९ अत्र पर्यायस्य। 'मिता भूः पत्यापां स च पतिरपां योजनशतम्' इति तु युक्तम् । विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः।। लघुता नियता निरायतेरगरीयान पदं नृपश्रियः ॥२६॥ [कि. स. २. १४ श्लो. १४.] ५ अत्रौपसर्गस्य पर्यायस्य च । तदभिभवः कुरुते निरायति, लघुतां भजते निरायतिः, लघुताभाग न पदम् ' इति' युक्तम् । उत्फुल्लकमलकेसरपरागगौरद्युति मम हि गौरि । अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।। २६६ ॥ [ नागानन्द अं. १. श्लो. १३ ] .. अत्रैकवचनेन भगवती संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देशः स वचनस्य । प्रत्ययभेदेऽपि नियूँढत्वात्प्रैषार्थानां च पदानामुश्श्यप्रतिनिर्देश्यभावेनोपादान न कृतमिति नैतादृशः प्रत्ययप्रक्रमभेददोषस्य विषयोऽवगन्तव्यः । 'मिता भूः पत्यापाम्-' इत्यादि । एवं च च्छिदिक्रियाकर्तुरुदन्वतो १५ वक्ष्यमाणनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहतो भवति । यथा च--- वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या धमणिः श्रेयानालंकारच्युतोपल: ॥ ३४५ ॥ ] २० एवम् खमिव जलं जलमिव खं हंस इव शशी शशाङ्क इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥ ३४६ ॥ इत्यादौ द्रष्टव्यम् । + N. S. has. नृपश्रियः 1. I. पतिरपां 2. A. प्रतिनिदेश्य C. प्रतिनिर्दिश्य. 3. C. नैवेश 4. A. B. श्रेयानन्नंकारच्युतोपल: N. °लंकारच्युतोपल: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy