SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१८ काव्यानुशासनम् [८९) अ. ३. सू. ५ अत्र त्यादेः । 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगमाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥२६३।। [कि. स. ३. श्लो. ४० ] ५ अत्र कृतः । 'सुखमीहितुं वा' इति तु युक्तम् । उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ २६४ ॥ [ बा. रा. अं. १. श्लो. ८] विशेषस्य विवक्षामात्रभावितयानवस्थितत्वा शेषोऽयमनुद्भावनीय एव । यदाहुः (72) 'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविवक्षायां लङ् भवत्येव । अजयजतों हूणान् इति । सतोऽपि वाविवक्षा भवति । यथा-अनुदरा कन्या इति ।' [ सुखमीहितुं वेति तु युक्तमिति । एवं च तुल्यकक्षत्वेन विकपार्थवृत्ते शब्दस्य न विषयोऽयमित्यपि परिहृतं भवति । यथा च रुदता कुत एव सा पुनर्भवता नानुमतेरवाप्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥३४३॥ [ र. वं. स. ८ श्लो. ८५ ] अत्र हि 'कुत एव तु सानुरोदनात्' इति युक्तः पाठः । इह तु न दोषः पृथ्वि स्थरीभव भुजङ्गम धारयैना त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीषीं देवः करोति हरकामुकमाततज्यम् ॥ ३४४ ॥ पर अत्र हि पृथ्व्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रक्रान्तः, तस्य 1. I. च इति 2. A. °त्रभवियाकालवितियान° C. °यानासवस्थित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy