SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थे तद्विसृष्टाः खमुद्ययुः ॥ २५९ ॥ [ कुं. सं. स. ६ श्लो. ९४ . ] अत्र 'अनेन विसृष्टाः' इति वाच्यम् । धैर्येण विश्वास्यतया महर्षेस्तीवादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः || २६० ॥ [ किरात. स. ३ श्लो. ३४ ] अत्र स्यादेः प्रत्ययस्व । ' तीव्रेण विद्वेषिभुवागसा च ' इति तु युक्तम् । यथा वा 1 बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः । उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ २६१॥ [ कु. सं. स. ७ श्लो. ३२ ] 3 अत्र गजेन्द्रचर्मैव दुकूलमस्येति युक्तम् । सस्नुः पयः पपुरनेनिजुरम्बराणि क्षुर्बिसं धृतविकासिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥२६२॥ (71) ' नैकं पदं द्विः प्रयोज्यं प्रायेण ' इति [ का. लं. सू. अधि ५. अ. १. सू. १] । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो हि विषय उक्तपदत्वस्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्रमत्वस्येति भिन्नविषयत्वात् । 1. I. drops यथा वा 3 I. मृगेन्द्रमैव Jain Education International २१७ [ शि. व. स. ५. श्लो. २८ ] सस्तुरिति । अत्र स्नानादौ यः कालविशेषः प्रक्रान्तः, स नेजनादावुपेक्षित इति कालस्याप्यत्र प्रक्रममेद इति केचिदाहुः । वयं तु ब्रूमः - काल 2. I. ङ्कः सिंहाजिनस्यैव For Private & Personal Use Only ܙ १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy