SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१६ १० १५ काव्यानुशासनम् 1 अत्र तृतीयः पादो वाक्यान्तरमध्ये प्रविष्टः । क्वचिद् गुणों यथा- दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते प्रविष्टं गुणाय । सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ २५७ ॥ [ औ. चि. च. पृ. १३८ भट्टप्रभाकरस्य ] अत्र वीराद्भुतरसवशात् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये 2 ' प्रत्यवोचत ' इति युक्तम् । यथा वा I प्रस्तुतभङ्गो भग्नप्रक्रमत्वं यथा- एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत ।। २५८ ।। अत्र 'उक्त : ' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । [ ८९ ) अ. ३ सू. ५. 3 4 5 प्रस्तुतभङ्ग इति । स हि यथा । प्रक्रममेकरसप्रसृतां प्रतिपत्तप्रतीति सन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः । प्रत्यवोचतेति तु युक्तमिति । एवंविधस्य प्रक्रमाभेदाख्यस्य शब्दौचित्यस्य विध्यनुवादभावप्रकारत्वोपगमात् । यथा 'ताला जायन्ति' इति । यथा वा- एमे अ जणो तिस्सा देइ कवोलोवमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो चिअ वराओ ॥ ३४२ ॥ [ अत्र द्युत्कर्षापकर्षविवक्षया परिकल्पितभेदेऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम् । केवलं प्रर्याय प्रक्रमभेदनिवृत्तये चन्दणमिति पाठः परिणमयितव्यः । न चैवमुक्तपदत्वदोषप्रसङ्गः । यथान्ये मन्यन्ते— 6 Jain Education International 2. I यथा प्रत्य 1. I. faż 3. B. भाग A. भग 4. C. drops स हि 5. A. B. drop प्र. 6. A. C. चन्दमणमिति C. चन्द्रमिण For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy