SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १६२-६६) अ. ७. सू. १९ - २२] काव्यानुशासनम् अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसास्तु विरहः ॥ ६९०॥ [ उ. रा. च. अं. १. लो. ३८ ] १६२) गूढापराधः शठः ||१९|| यथा 'एकत्रासनसंगते प्रियतमे । इति । ६९१ । [ अ. श. श्लो. १९(१) ] नायक षिमेयं प्रतिनायकमाह १६३) व्यसमी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रति नायकः ॥२०॥ यथा - रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाह १६४) गुणा स्वपरसामान्या नायिकाऽपि त्रेधा ॥२१॥ तद्गणा यथोक्तसंभविनायक गुणयोगिनी नायिका । सा च स्वकीया, परकीया, सामान्या चेति त्रेधा । स्वस्त्रीलक्षणमाह १६५) स्वयमूढा शीळादिमती स्वा ||२२| आदिग्रहणादार्जवलज्जागृहाचार नैपुणादिपरिग्रहः । शीलं यथा ---- 1 Jain Education International कुलबालिआए पेच्छह जोन्वणलायनविन्भमविलासा | पसंति व्व पवसिए एन्ति व्व पिए घरमईते ॥ ६९२ ॥ [ १६६) वयः कोशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा ॥२३॥ वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुणम्, ताभ्यां 1 मुग्धा । एवं मध्या प्रौढा चेति । तत्र वयसा मुग्धा यथा वयसा मुग्धेति । वथसाऽसम्पूर्णेत्यर्थः । एवं कौशलेनापि । 1. I. L. लियाए 2. L लायण vet For Private & Personal Use Only ० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy