SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ___१२ काव्यानुशासनम् [१५९-६१) अ. ७. सू. १६-१८ इत्यन्तर श्लोकौ । मथ नायकस्य शङ्गारित्वेऽवस्थामेदानाह १५९) ज्येष्ठायामपि सहदयो दक्षिणः ॥१३॥ कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद ५ दक्षिणः । यथा प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य बिनयः। सविश्रम्भः कश्चित्कथयति च किश्चित्परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ॥६८८॥ [धनिकस्य, दशरूपकावलोक. प्र. २. सू.७] १६०) व्यक्तापराधो धृष्टः ॥१७॥ यथा लगक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कजलकालिमा नयनयोत्ताम्बूलसगोऽपरः । दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥१८॥ [अ. श. श्लो. १०] १६१) एकभार्योऽनुकूलः ॥१८॥ यथा इयं गेहे लक्ष्मीरियममृतवर्तिनयनयोरसावस्याः स्पों वपुषि बहलश्चन्दरसः । अन्तरमीकाविति । अन्तरे मध्ये वक्तव्यशेषाभिधायको लोकावन्तरलोको । 1. P. कालिका 2. I. °तष्टि - - - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy