SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २३ काव्यानुशासनम् तंत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्द निस्यन्दं विदधाति सदागमः ॥ ५८ ॥ [ -] काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते । अत्रार्थयोर्वै सदृश्यानोपमा । वाक्ये यथा 1 पंथिय न एत्थ सत्थरमत्थि मणं पत्थरत्थले गाने । उन्नयपओहरं पेक्खिऊण जइ वससि ता वससु ॥ ५९ ॥ [स. श. ८७९ अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते । सर्वे यत्राविदग्धाः । तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते । वाच्यबाधेन च व्यङ्ग्यस्य स्थितत्वात्तयोन पमानोपमेयभाव 1 इति नालङ्कारो व्यङ्ग्यः । यथा च ] शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यंसि नरेन्द्र यस्मै त्वम् ॥ यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। ६० ॥ [ अत्र विरुद्धावपि त्वदनुवर्तनार्थमेककार्यं कुरुत इति व्यत्ययेन ध्वन्यते । मुख्यशब्दशक्तिव्यङ्गचोऽलङ्कारः पंदे यथा 3 मुक्तोति । मुक्तिरुद्वेगव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः संकेतस्थानमपि । सतः सुन्दरस्यागमनम्, शोभन आपमश्च । उन्नयपयोहरमिति । उन्नतं मेघं प्रेक्ष्येत्यर्थः । अशनिर्वज्रमपि । अनुदारोऽनुगतदारोऽपि । 1. P. निष्पन्दं 2. A. B. omit मुक्तिति 3. N. "मपीति 4 Jain Education International For Private & Personal Use Only ই ५ .. १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy