SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३६ १० १५ २० २५ काव्यानुशासनम् चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमत रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वधरम् अर्थालङ्काराहरणं यथा - नीलाश्मरश्मीति । यथा चनीलाश्मरश्मिपटलानि महेभमुक्त - 1 वयं तत्त्वान्वेषान्मधुकर हतास्त्वं च सुकृती ॥ २ ॥ ८ 1 पाहा तु न संभवत इति । तथा काव्यशोभायाः कर्तारों धर्मा गुणा, तदतिशयहेतवस्त्वलङ्कारा [ का. सू. अधि. ३. अ. १. सू. १-२ ] इति वामनेन यो विवेकः कृतः सोऽपि व्यभिचारी । तथा हि तोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ' ॥ १३० ॥ प्रसादश्लेषसमतामाधुर्यसौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि इत्यादौ काव्यव्यवहाराप्रवृत्तेः । Jain Education International [ अ. १. सू. १४ सूत्कारसीकरविसृति मृगाक्षि सानौ ॥ १२९ ॥ [ [ अ. शा. अं. १. श्लो. २० ] " 11. तु 2. C. drops सीकर अपि काचिच्छ्रता वार्ता तस्यन्नियविधायिनः । tata प्रमायाते तस्याः कर्णान्तमीक्षणे ॥ १३१ ॥ [ ] इत्युत्प्रेक्षालङ्कारमात्रादिविवचितत्रिचतुरगुणात्काव्यव्यवहारदर्शनात् । तस्माद्यथोक्त एव गुणालङ्कारविवेकः श्रेयानिति । गुणाश्च त्रय एवेति गुणवर्णनाध्याये [ अध्याय ४ ] विवेचयिष्यते ॥ चलापाङ्गामिति । शकुन्तलावलोकने जनिताभिलाषस्य दुष्यन्तस्योक्तिरियम् । किमियमस्मज्जातीया न वा स्वतन्त्रा परतन्त्रा वा इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः, संप्रति पुनर्मधुकर त्वमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि । तथा हि । चलौ विलासवशात्तरलापाङ्गौ पर्यन्तरूपौ यस्यास्तां दृष्टिं त्वत्स्पर्शसंत्रासविधुरितनिजस्थिति For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy