SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १४ ] काव्यानुशासनम् रसस्याङ्गिनो यदङ्गं शब्दार्थौ तदाश्रिता अलङ्काराः । ते च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति । तत्र रसोपकारप्रकारानाह तत्परत्वे काले ग्रह त्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे ५ रसोपकारिणः ।। १४ ॥ अलङ्कारा इति वर्त्तते । तत्परत्वं रसोपकारकत्वेनालङ्कारस्य निवेशो, न बाधकत्वेन, नापि ताटस्थ्येन यथा भोटोऽभ्यधात्, तन्निरस्तम् । तथाहि - कवितारः संदर्भेध्वलङ्कारान् व्य वस्यन्ति न्यस्यन्ति च, न गुणान् । नचालङ्कृतीनामपोद्धाराहाराभ्यां वाक्यं १० दुष्यति पुष्यति वा । तत्र शब्दालङ्कारापोद्धरणं यथा अलङ्कृतजटाचक्रं चारुचन्द्रमरीचिभिः । यथा च मृडानीदत्तदेहार्धं नमामः परमेश्वरम् ॥ १२७ ॥ [ अलङ्कृतजटाचकं तरुणेन्दुमरीचिभिः ॥ इति । अर्थालङ्कारापोद्धरणं यथा श्यामां स्मितासितसरोजदृशं कराग्रेरिन्दौ विभूषयति बालमृणालकल्पैः । आरेभिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥१२८॥ [ ] यथा च- श्यामां स्मितासितसरोजदृशं कराग्रेरिन्दौ विभूषयति केलिचको रलेहयैः इति । 1. A. C. पोद्धाराभ्यां 2. C. drops पुष्यति Jain Education International } ३५ For Private & Personal Use Only १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy