SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०३ काव्यानुशासनम् [८९) अ. ३ सू. ५ अत्र ‘विरेचकम्' इति जुगुप्सा । याभ' इति ब्रीडा । तथा चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ॥ २०९ ॥ अत्र 'शेप' इति 'पुरीषम्' इति · महाद्रुम' इति च ब्रीडाजुगुप्सामङ्गलार्थस्मारकत्वादश्लीलाः । कष्टत्वात् , यथा--- मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ॥२१०॥ वक्त्रायौचित्ये चेति वक्ष्यमाणत्वादुर्वचकादौ न दोषः । यदाहु:१. (18) शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये । प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ॥ अवश्यवाच्यस्यानभिधाने न्यूनपदत्वं यथा-'तथाभूतां दृष्ट्वा' इति । अत्रास्माभिरिति खिन इत्यस्मात्पूर्वमित्थमिति च नोक्तमिति न्यूनत्वम् । अवश्यषाच्यस्येति । अवश्यंभावेनाभिधेयस्याविनाभावेनौचित्येन १५ वा प्रतीयमानस्यानभिधानेऽपि न दोषः । यथा कियन्मात्रं जल विप्र जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥ ३३२ ॥ - [ भो. प्र. श्लो, १८५ ] यत्र ह्यन्यक्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यत इति २. न्यायादस्तिलभ्यते । यथा च मा भवन्तमनल: पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥३३३॥ x विरे, याभ, मैः, म, जुगुप्सा. are indistinct in P.The copyist has written the lines fata* etc on the margin. 11. A. drops from यमान to दहति,that is about twenty lines. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy