SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ८९) अ. ३ सू. ५ ] शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः | २०५ | [ कि. स. १७. श्लो. ६३ ] अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु | ' न दोषोऽनुकरणे ' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह ' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाह ८९) विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य ||५|| दोष इति वर्तते । तत्र सन्धिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसन्धित्वम् । विश्लेषाद्यथा काव्यानुशासनम् 1 ―――――― Jain Education International कम इव लोचने इमे अनुबध्नाति विलासपद्धतिः ॥ २०६ ॥ लोलालका विद्धानि आननानि चकासति ॥ २०७॥ [ ] 2 संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । ( 17 ) 'संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति हि काव्यसमयः । अश्लीलत्वात्, यथा- विरेचकमिदं नृत्यमाचार्याभासयोजितम् ॥ २०८ ॥ [ विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च । 1. P. विश्लेषोद 2. I. पादेऽर्धान्त २६ २०१ For Private & Personal Use Only ५ १० १५ २० ] १५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy