SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १० ] क्षीरक्षारसमुद्रयोः, सागरमहासमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । सोढाविषय वृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥ १११ ॥ [ ] क्षीरक्षारसमुद्रयोरैक्यं यथा शेतां हरिर्भवतु रत्नमनन्तमन्तर्लक्ष्मीप्रसूतिरिति नो विवदामहे हे । 2 हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वस्ति कूपपयसः स मरोर्जघन्यः ११२ J [ सागर महासमुद्रयोरैक्यं यथा रङ्गप्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः । स ददर्श पुरो गङ्गां सप्तसागरवल्लभाम् ॥ ११३ ॥ [ ] दैत्यदानवासुराणामिति । हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, बलवृत्रविक्षुरस्त वृषपर्वादयोऽसुराः । तेषामैक्यं यथा काव्यानुशासनम् जयम्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदरूयम्बकंपादपांसवः ॥११४॥ [ का. पू. भा. लो. २ ] यथा च---- यथा वा हयग्रीवं प्रति यथा च तं शम्बरासुरशराशनिशल्यसारके यूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ।। ११५॥ २० སྭཱཏྟཱ [ 3 आसीत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाह्वोः सितच्छत्रस्मिताः श्रियः ॥ ११६ ॥ | [ हयग्रीववध 1. I. समुद्रयोः 2. C. drops. हा. Jain Education International दानवाधिपते भूयो भुजोऽयं किं न नीयते । सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥ ११७ ॥ [ ह. व. ३१ ] For Private & Personal Use Only ] ] 3. A. B. give only the first pāda. C. & N. give the whole verse. १० १५ २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy