SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ १२४) अ. ६ सू. १२ ] काव्यानुशासनम् महर्धिनि कुले जन्म रूपं स्मरसुहृद्वयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥५९४ ॥ [ तथा स एकत्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥५९५ ॥ [ तथा - अत्रान्यदेशस्थेन कारणेनान्यदेशस्थ कार्योत्पादो यथा वा कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमोsस्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥ ५९६ ॥ [ बा. रा. अं. ३. लो. ११ ] एषु कारणसामध्ये फलाभावो व्याहन्यते । यथा वासा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥५९७ ॥ [ अ. श. श्ली. ३४ ] व्याहन्यते । erत्र मलीमसेन शुक्लतरीकरणं व्याहन्यते । तथाआनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे || ५९९ ॥ अत्रानन्ददानं शरीरतापेन व्याहन्यते । 4. I. स्थितेन ३७५ Jain Education International ] 1 दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः । ५९८ । १० [ कादम्बरी श्लो. १८. ] For Private & Personal Use Only [ रु. का. ९-४७. ] १० १५ २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy