SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 10 १५ २० काम्पानुशासनम् [ १२४) अ. ६. सू. १२ शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥ ६०० || [ नवसा. च. स. १६. लो. १८ ] अत्र मार्दवं कार्कश्येन व्याहन्यते । तथा--- विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ ६०१ ॥ [ शि. व. स. १३. श्लो. ४० ] अत्र हीनेत गुरुकार्यकरणं व्याहन्यते । तथाकिं ददातु किमश्नातु भर्तव्यभरणाकुलः । उदारमतिरातेऽपि जगत्रितयमात्रके ॥ ६०२॥ [ अत्राधिकेन स्वल्पकार्याकरणं व्याहन्यते । यथा बाअहो बिशाल भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ||६०३॥ [ का. द. परि. २. श्लो. २१९ ] अत्र मानाशक्यत्वेन मार्न व्याहन्यते । तथाभवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिमन्तानि नाङ्गानि प्रभवन्ति मे ॥ ६०४ ॥ [ कु. सं. स. ६. श्लो. १९] अत्राज्ञानामतिविपुलतया परितोषामानं व्याहन्यते । यथा वादृशा दग्धं मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः || ६०५ || [वि. शा. भ. अं. १. श्लो. २] अत्र दृशैव दाहो जीवनं च व्याहन्यते । यथा वा Comple 1. I. केयमा Jain Education International For Private & Personal Use Only } www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy