SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १२५) अ. १ सू. १३ ] काव्यानुशासनम् ३७७ धवलोसि जइ वि सुंदर तहवि तए मज्झ रंजिअं हिअयं । रायभरिए वि हिअए सुहय निहित्तो न रत्तोसि ॥६०६॥ [स. श. ६६७: गा. स श. ७. ६५ ] अत्र धवलेन रखनं रागभृतहृदयेनारञ्जनं च व्याहन्यते । एवं च विभावनाविशेषोक्त्यगतिविषमाधिकव्याघातातद्गुणाः पृथगलकारत्वेन न ५ वाच्याः । विरोध एवान्तर्भावात् । उक्तवैचित्र्यमात्राद्भेदे च लक्षणकरणेऽलङ्कारानन्त्यप्रसङ्गः। १२५) सहावलाद्धर्मस्यान्वयः सहोक्तिः ॥१३॥ धर्मत्य क्रियागुणलक्षणस्य सहार्थसामर्थ्यायोऽन्वयः प्रतिपाद्यतेऽदिनेकेषु वस्तुषु सा सहमावस्योक्तिः सहोक्तिः । यथा- १० रघु शं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादयधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः॥६०७ . [ र. वं. स. ३ को. ६१] विभावमेऽपि । 'अप्यसज्जनसांगत्ये' इत्यादी विभावना, 'महर्षिनि' इति ‘स एकः' इति ‘कर इव' इति च त्रिषु विशेषोक्तिः, ‘सा बाला' १५ इत्यादाक्सङ्गतिः, 'दिशामलीलाक-' इति आनन्दममन्दमिमम्' इति 'शिरीषादपि' इति 'विपुलेन' इति किं ददातु' इति च पञ्चसु विषमम् , 'अहो विशालम्' इति 'भवत्संभावनोत्यायं इति च द्वयोरधिकम् , 'दृशा दग्धम्' इति व्याघातः, 'धवलोऽसि' इत्यत्रातहुणवेति पृथगलबारा न वाच्या इति । रघुर्भशमिति । मत्र रघुगता पतनक्रिया शाब्दी । अश्रुगता तु सहा- २० सामदिवसीयते । एवं गुणोदाहरणेऽप्यन्यूयम् । भत्र चाभिधाव्यापाराद् धर्मा नोभयान्वयिनः प्रतीचन्ते, प्राकरणिकत्वाप्राकारणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहोक्तेनोपमादावन्तर्भावः । तथा छुपमायामुभयोरुपमानोपमेय1. I. drops सहोमितः, N. drops सहभावस्योक्तिः 2 In A. B. C. N. 'शिरीषादपि' precedes 'आनन्दममन्दमिमम्' I have changed the order to suit the order of verses in the original. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy