SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२५ ८९) अ. ३. सू. ५] काव्यानुशासनम् शास्त्रीयो न्यायः काव्येषु न युक्तः। यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते न तत्रैतद् दूषणम् । यथा वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥२७९॥ चन्द्रमिव सुन्दरं मुखं पश्यति ॥२८०॥ [ ] तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ २८१ ॥ इति १० यत्रापि गम्यमानं साधारणधर्माभिधायिपदं तत्रापि न दोषः । यथा-चन्द्र इव मुखं, कमलमिव पाणिः, बिम्बफलमिवाधर इत्यादि। कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावप्यनन्वितस्यैव विषयः । यथा अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुदती । पश्चिमाद्यामिनीयामा प्रसादमिव चेतना ॥२८२॥ [र. वं. स. १७. श्लो. १] अत्र चेतना प्रसादमानोति, न पुनरापेति कालभेदः। प्रत्यग्रमजनविशेषविविक्तमूर्तिः ___ कौसुम्भरागरुचिरः स्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥२८३॥ [र. अं. १. श्लो. २०] असदृश इति । टगन्तत्वादेकवचनान्तम् । क्विवन्तत्वाद्बहुवचनान्तं च । मधुरतया भृतो धृतः । तां च बिभ्रति । दधते इति । 'दधि धारण' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् । २० - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy