SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२४ काव्यानुशासनम् [८९) अ. ३. सू. ५ यैरित्यत्र विशेष्यस्याप्रतीतिः । ' क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः । यथा वा उपमायाम् वापीव विमलं व्योम हंसीव धवलः शशी । शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥२७७॥ तथासरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥२७॥ अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसदृश्यादुपमानेन न सम्बध्यत इत्यनन्वितम् । यदि च लिङ्गवचसोर्विपरिणामादुषमानेनापि संबन्धः क्रियते तदाभ्यासलक्षणो वाक्यभेदः स्यात् । एवं चाव्यवधानेन प्रकृतोऽर्थो न प्रतीयेत । विपरिणामश्च युज्यत इति । यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पठ्यते तदा त्रयोऽपि यच्छब्दार्थाः समशीर्षिकया धावित्वा अशीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिस्वमाञ्जस्येनैव सम्बन्धमनुभवन्तीत्यर्थः । यथा वा तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिवंतो मरुत्वाननुयातलीलः ॥३५०॥ - [र. वं. स. १६ श्लो. ७१] अत्रानुयाति क्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धस्तयोः साक्षादुक्तः, सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात् । अतोऽत्र साक्षात्तत्सम्बन्धो वाच्यः । तदर्थमन्यत्कियान्तरं वा । येन कर्तृकर्मभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युक्तमित्य . नन्वितत्वम् । तेन वरमयमत्र पाठ:--'आकाशगङ्गारतिरप्सरोभित्तोऽनुयातो २५ मघवा विलासैः' । इति । अभ्यासलक्षण इति । पौनःपुन्यरूपः । वाक्यभेद इति । द्वे वाक्ये स्यातामित्यर्थः । 1. I. विमल: 2. A. B. मस्यभावस्त° N. कर्तृकर्मत्वभावस्त 3. A. B. C. घटामि° - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy