SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ RRE १५ २० २५ काव्यानुशासनम् अत्र लता विभ्राजते, न तु विभ्राजस इति पुरुषभेदः । गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥ २८४ ॥ [ इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इत्यप्रवृत्तप्रवर्तनामनो विधेः । एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद् विध्यादिभेदः । अथाष्टावुभयदोषानाह- ९०) अप्रयुक्ताश्लीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकृत्त्वान्युभयोः || ६ || मात्रप्रसिद्धत्वाच्च । आद्यं यथा 1 उभयेोरिति । पदस्य वाक्यस्य चेत्यर्थः ! दोष इति वर्तते । कविभिरनादृतत्वादप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छाल कष्टं कथं रोदिति थूत्कृतेयम् ॥ २८५॥ [ देश्यं चैतत्प्रायमेव । यदाह [ ९०) अ. ३६ - ( 22 ) प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्महादि कथचिन रूढिरिति संस्कृते रचयेत् ॥ Jain Education International ] For Private & Personal Use Only लोकमreferraादिति । एतेन ग्राम्यत्वमप्रयुक्तत्वान भिद्यत इत्याह । शास्त्रमात्र प्रसिद्धत्वादिति । शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि । तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि, अप्रयुतत्व एवान्तर्भावादिति । एतत्प्रायमेवेति । लोकमात्रप्रसिद्धिप्रायम् । केवलं नियत देशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम् । महादीति । मडहलड हहो रणकन्दो एल्लहुक्कक्कुसुमालवाणबालादिकं यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रोत्पलदरिद्राञ्जलिचौरशक्रादिवाचकम् | रूढिरितीति । रूढिभ्रान्त्या कश्विद्विश्वदेशप्रसिद्धया 'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत । व्युत्पत्तिर्यस्य नास्तीति वच 1. 1. दोषा ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy