SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६] क्वचिद्गुणो यथा देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । काव्यानुशासनम् तथाचेमहि सप्तविष्टपशुचीभावैकतानत्रतं संयच्छस्व यशः सितासितपयो भेदाद्विवेकोऽस्तु नः ॥ २८६ ॥ अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्वे स्वस्तीति गुणः । वाक्यस्य यथा ताम्बूलभृतगल्लोऽयं भलं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥ २८७॥ [ क्वचिद्गुण:, यथा— फुल्लुकरं कलमकूरसमं वहन्ति जे सिन्दुवारविडवा मह वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा गुणत्वम् । शास्त्रमात्र प्रसिद्धिः, यथा - - ते किंपि मुद्धवियइल्लपसूणपुञ्जा ॥ २८८ ॥ [ क. मं. जबनिका. १, श्लो. १९] अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषको तौ सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन्न भवेत् कर्मबन्धकम् ॥ २९० ॥ [ १२७ यथायं दारुणाचारः सर्वदैवं विभाव्यते । ] तथा मन्ये दैवतोsस्य पिशाचो राक्षसोऽथवा ॥ २८९ ॥ [ अत्र दैवतशब्दः पुलिङ्गे लिङ्गानुशासन एव प्रसिद्ध: । यथा वा Jain Education International ] ] नाच सव्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्तं भवति यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानटः, वृक्षे परशुभक्तः, चन्द्रामृतयोः समुद्रनवनीतम्, जले मेघक्षीरमित्यादि । 1. P. & L. फुलुस्करं 2. N. किं वि For Private & Personal Use Only १० १५ १०. २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy